Śrīkoṣa
Chapter 25

Verse 25.14

लक्ष्मीं कीर्तिं जयां मायां कुम्भेष्वष्टसु शोभने।
शक्तिं विभूतिमिच्छां च ततः प्रीतिं रतिं तथा।। 25.14 ।।