Śrīkoṣa
Chapter 25

Verse 25.15

मायां धियं च महिमां मध्यकुम्भे श्रियं यजेत्।
करके विजयां देवीं चक्राब्जे कर्णिकासने।। 25.15 ।।