Śrīkoṣa
Chapter 25

Verse 25.16

श्रियं देवीं द्वादशसु दलेषु च यथाक्रमम्।
श्रियं वागीश्वरीं कान्तिं क्रियां शक्तिं विभूतिकाम्।। 25.16 ।।