Śrīkoṣa
Chapter 25

Verse 25.17

इच्छां प्रीतिं रतिं मायां धियं च महिमां तथा।
पूर्वादिद्वारशाखासु पूजयेद्देशिकोत्तमः।। 25.17 ।।