Śrīkoṣa
Chapter 25

Verse 25.19

आग्नेयादिषु कोणेषु वसुधां नरकेसरीम्।
वारुणीं च स्मरेद्विद्यां ततस्त्वर्घ्यादिना यजेत्।। 25.19 ।।