Śrīkoṣa
Chapter 25

Verse 25.23

वीरलक्ष्मीमित्थमेव प्रतिष्ठाप्यार्चनं चरेत्।
प्रत्यब्दमुत्सवं कुर्याद्विवाहोत्सवपूर्वकम्।। 25.23 ।।