Śrīkoṣa
Chapter 25

Verse 25.27

अब्रुवं देवदैत्यैस्त्वं मित्रभावं पुरा कुरु।
वेधसा शंकरेणाहं तव साह्यं करोमि भो।। 25.27 ।।