Śrīkoṣa
Chapter 25

Verse 25.31

एवं मयोदितं सर्वं श्रुत्वा देवगणैः सह।
क्षीराब्धिमथनं चक्रुस्तदा त्वं जगतां हिते।। 25.31 ।।