Śrīkoṣa
Chapter 25

Verse 25.33

अमृतं च विषं चोभे विभज्य त्वं जगद्धिता।
फाल्गुने मासि नक्षत्रे उत्तरे पूर्णिमातिथौ।। 25.33 ।।