Śrīkoṣa
Chapter 25

Verse 25.36

जित्वा दानवसंघातान् देवराजः श्रिया ज्वलन्।
स्वराज्यमखिलं प्राप्य ह्युत्सवं तव चाकरोत्।। 25.36 ।।