Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 25
Verse 25.37
Previous
Next
Original
कुर्यात्तवोत्सवं तद्वदर्चायामपि देशिकः।
भाद्रशुक्लनवम्यां वा फाल्गुन्यां फल्गुनीयुते।। 25.37 ।।
Previous Verse
Next Verse