Śrīkoṣa
Chapter 25

Verse 25.41

लक्ष्मीं कीर्तिं जयां मायामाग्नेयादिषु देशिकः।
हरीं प्रीतिं च वाग्देवीममृतां वारुणीं तथा।। 25.41 ।।