Śrīkoṣa
Chapter 25

Verse 25.42

ध्यात्वावाह्य चाभ्यर्च्य कुण्डेषु करकेषु च।
चक्राब्जमण्डले चापि पूर्ववत्परिपूजयेत्।। 25.42 ।।