Śrīkoṣa
Chapter 25

Verse 25.43

भूषोपकरणानां च शृणृ त्वं देवताक्रमम्।
किरीटे कौस्तुभे चैव श्रीवत्सवनमालयोः।। 25.43 ।।