Śrīkoṣa
Chapter 25

Verse 25.44

शङ्खे चक्रे गदा शार्ङ्गे नन्दके स्वस्व देवताः।
कान्तिं प्रभायामावाह्य भूषास्वन्यासु संपदम्।। 25.44 ।।