Śrīkoṣa
Chapter 25

Verse 25.45

भद्रपीठे पादुकायां शिबिकायां ध्वजे तथा।
गजाश्वयो रथे सिंहे हंसे तार्क्ष्यं तु पूजयेत्।। 25.45 ।।