Śrīkoṣa
Chapter 4

Verse 4.26

[हुत्वा च पायसान्नं च सगणं याजयेद् गुरुः।]
विसर्जने कृते विष्णौ सानके कमलासने।। 4.26 ।।