Śrīkoṣa
Chapter 25

Verse 25.53

सर्वमन्यद्यथापूर्वं प्रोक्षणान्तं समाचरेत्।
तच्चिष्यान् पादुकायां चिन्तयेदब्धिसंभवे।। 25.53 ।।