Śrīkoṣa
Chapter 4

Verse 4.27

सुमुहूर्ते गृहाद्धीमान् यजमानेन संमितः।
अनुज्ञां ब्राह्मणेभ्यश्च प्राप्य शिल्पिगणैः सह।। 4.27 ।।