Śrīkoṣa
Chapter 26

Verse 26.6

अतः कर्मणि बिम्बेऽस्मिन् सांनिध्यं कुरु भार्गवि।
इति विज्ञाप्य लक्ष्मीं तामावाह्य तदनन्तरम्।। 26.6 ।।