Śrīkoṣa
Chapter 26

Verse 26.11

प्राकारभ्रमणं कृत्वा नयेदुद्वाहमण्डपम्।
स्वर्णसिंहासने देवं देवीं संस्थाप्य देशिकाः।। 26.11 ।।