Śrīkoṣa
Chapter 4

Verse 4.28

ब्राह्मणैः साधकैश्चापि रथकारवरैस्तथा।
भद्रं कर्णेति वै मन्त्रं घोषयन् वेदपारगैः।। 4.28 ।।