Śrīkoṣa
Chapter 26

Verse 26.13

मधुपर्कं निवेद्याथ कुण्डमध्ये जगत्प्रभुम्।
देव्या सह समभ्यर्च्य नमस्कृत्य कृताञ्जलिः।। 26.13 ।।