Śrīkoṣa
Chapter 26

Verse 26.16

महालक्ष्मीमिमां कन्यां तुभ्यं दास्यामि विष्णवे।
गृहाण जगतां योगक्षेमाय पुरुषोत्तम।। 26.16 ।।