Śrīkoṣa
Chapter 26

Verse 26.17

इति विज्ञाप्य देवेशं स्वर्णगोभूमिभिः सह।
हस्ते भगवतो भद्रे दद्यादुदकपूर्वकम्।। 26.17 ।।