Śrīkoṣa
Chapter 26

Verse 26.18

पाणिं लक्ष्म्यास्ततो विष्णोः पाणिना योजयेद्‌गुरुः।
देवदेव्यौ समभ्यर्च्य मधुपर्कं निवेद्य च।। 26.18 ।।