Śrīkoṣa
Chapter 26

Verse 26.22

नियोजितोऽहं बध्नामि गृहाण परमेश्वरि।
इति विज्ञाप्य बध्नीयाद् देव्याः कण्ठे हरिं स्मरन्।। 26.22 ।।