Śrīkoṣa
Chapter 26

Verse 26.23

साधकेन समं देवदेव्योरादाय पादुकाः।
गुरुः पुराग्निभ्रमणं कृत्वा पुंसूक्तमन्त्रतः।। 26.23 ।।