Śrīkoṣa
Chapter 26

Verse 26.30

आरोप्य वस्त्रभूषाद्यैर्मण्डयेत् पुष्पदामभिः।
यात्रोपकरणैश्चैव घृतदीपैरनेकशः।। 26.30 ।।