Śrīkoṣa
Chapter 4

Verse 4.30

ताम्बूलपत्रक्रमुकपुष्पाणि फलवन्ति च।
चन्दनं च स्वर्णपात्रे बलिद्रव्याणि वै रमे।। 4.30 ।।