Śrīkoṣa
Chapter 27

Verse 27.1

+++
+++
।। सप्तविंशोऽध्यायः ।।
श्रीः-
अभिषेकाः प्रतिष्ठायां बहवः समुदीरिताः।
तेषां संख्या घटानां च देवान् द्रव्याणि वै मनुम्।। 27.1 ।।