Śrīkoṣa
Chapter 27

Verse 27.4

बहुबेरविधाने तु प्रासादस्याग्रतोऽपि वा।
सर्वावरणभूष्वेव दिक्षु सर्वासु वा रमे।। 27.4 ।।