Śrīkoṣa
Chapter 4

Verse 4.31

स्नातानां परिचाराणां मूर्धसु स्थाप्य देशिकः।
हरेरालयनिर्माणे भूपरिग्रहसिद्धये।। 4.31 ।।