Śrīkoṣa
Chapter 27

Verse 27.9

चतुरश्चतुरो देवि स्थापयेद्देवतापदे।
काष्ठासु नव नव स्थाप्या गुरुणाष्टासु वै घटाः।। 27.9 ।।