Śrīkoṣa
Chapter 27

Verse 27.13

मधुपर्कं पत्रनीरं रत्नोदकमतः परम्।
लोहवारीक्षुतोयं च गुलापः पूरयेद् बुधः।। 27.13 ।।