Śrīkoṣa
Chapter 27

Verse 27.16

पिदध्याद् घटवक्त्राणि चक्रमन्त्रेण देशिकः।
वस्त्रेण वेष्टयेत्कुम्भगले प्रत्येकशो गुरुः।। 27.16 ।।