Śrīkoṣa
Chapter 4

Verse 4.32

गच्छेत् प्राचीमुदीचीं वा ध्यात्वा सर्वार्थदं हरिम्।
पशुपक्षिमनुष्याणां शकुनानि निरीक्षयन्।। 4.32 ।।