Śrīkoṣa
Chapter 27

Verse 27.20

शङ्खपात्रं चक्रपात्रं शतधारं तथैव च।
सहस्रधारं पटलं स्नानार्थं स्वर्णनिर्मितम्।। 27.20 ।।