Śrīkoṣa
Chapter 27

Verse 27.26

पुण्याहं वाचयेत् पूर्वं पञ्चकालपरायणैः।
संप्रोक्ष्य कलशादीनि द्वारपूजामुपक्रमेत्।। 27.26 ।।