Śrīkoṣa
Chapter 27

Verse 27.28

पुरा पुष्पाङ्कुरं कृत्वा विधिवद्देशिकोत्तमः।
घटानां पूर्वदेशे तु कुण्डे वा स्थण्डिलेऽपि वा।। 27.28 ।।