Śrīkoṣa
Chapter 4

Verse 4.33

पुण्यक्षेत्रेऽनुकूले च मनोज्ञे मुनिसेविते।
फलवृक्षसमाकीर्णे कुशकाशैश्च संयुते।। 4.33 ।।