Śrīkoṣa
Chapter 27

Verse 27.30

अग्नौ पीठं प्रकल्प्याथ वासुदेवं यजेद् गुरुः।
तत्तद्‌द्रव्याधिदेवान् वै समुद्दिश्य घृताहुतीः।। 27.30 ।।