Śrīkoṣa
Chapter 27

Verse 27.32

होमे हुताज्यशेषेण मध्यकुम्भेषु सेचयेत्।
बह्निस्थं परमात्मानं चिन्तयेत् कर्मकौतुके।। 27.32 ।।