Śrīkoṣa
Chapter 27

Verse 27.33

अग्निमुद्वास्य तदनु स्नपनार्थं जगद्‌गुरोः।
स्नानशाटीं समर्प्याथ यजेदर्घ्यादिना हरिम्।। 27.33 ।।