Śrīkoṣa
Chapter 27

Verse 27.34

देवानां स्वस्य हस्ते च रक्षासूत्रं तु बन्धयेत्।
गन्धमार्जारबीजोत्थं गन्धतैलैश्च पाचितम्।। 27.34 ।।