Śrīkoṣa
Chapter 27

Verse 27.38

द्रव्यन्यासं क्रमेणैव तदुद्धारः प्रकीर्तितः।
घटेन येन देवेशः स्नाप्यते गुरुणा रमे।। 27.38 ।।