Śrīkoṣa
Chapter 4

Verse 4.35

ग्राममध्ये पत्तने विप्रवासस्थलेषु वा।
परीक्ष्य शकुनं पूर्वं भुवं संशोधयेत् ततः।। 4.35 ।।