Śrīkoṣa
Chapter 27

Verse 27.49

अभिषेकजलं विष्णोर्ये पिबन्ति वहन्ति च।
सर्वतीर्थाभिषेकस्य ते फलं प्राप्नुवन्ति हि।। 27.49 ।।