Śrīkoṣa
Chapter 27

Verse 27.50

पाद्यं कुम्भादिकुम्भेषु द्रव्यनिक्षेप ईर्यते।
श्यामाकं विष्णुपर्णी च दूर्वा कमलमेव च।। 27.50 ।।