Śrīkoṣa
Chapter 27

Verse 27.51

द्रव्याण्येतानि चत्वारि पाद्यकुम्भे विनिक्षिपेत्।
यवं सिद्धार्थकं गन्धपुष्पाक्षतफलं तिलम्।। 27.51 ।।